Sanskrit tools

Sanskrit declension


Declension of दुर्मदवीरमानिन् durmadavīramānin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative दुर्मदवीरमानि durmadavīramāni
दुर्मदवीरमानिनी durmadavīramāninī
दुर्मदवीरमानीनि durmadavīramānīni
Vocative दुर्मदवीरमानि durmadavīramāni
दुर्मदवीरमानिन् durmadavīramānin
दुर्मदवीरमानिनी durmadavīramāninī
दुर्मदवीरमानीनि durmadavīramānīni
Accusative दुर्मदवीरमानि durmadavīramāni
दुर्मदवीरमानिनी durmadavīramāninī
दुर्मदवीरमानीनि durmadavīramānīni
Instrumental दुर्मदवीरमानिना durmadavīramāninā
दुर्मदवीरमानिभ्याम् durmadavīramānibhyām
दुर्मदवीरमानिभिः durmadavīramānibhiḥ
Dative दुर्मदवीरमानिने durmadavīramānine
दुर्मदवीरमानिभ्याम् durmadavīramānibhyām
दुर्मदवीरमानिभ्यः durmadavīramānibhyaḥ
Ablative दुर्मदवीरमानिनः durmadavīramāninaḥ
दुर्मदवीरमानिभ्याम् durmadavīramānibhyām
दुर्मदवीरमानिभ्यः durmadavīramānibhyaḥ
Genitive दुर्मदवीरमानिनः durmadavīramāninaḥ
दुर्मदवीरमानिनोः durmadavīramāninoḥ
दुर्मदवीरमानिनाम् durmadavīramāninām
Locative दुर्मदवीरमानिनि durmadavīramānini
दुर्मदवीरमानिनोः durmadavīramāninoḥ
दुर्मदवीरमानिषु durmadavīramāniṣu