Sanskrit tools

Sanskrit declension


Declension of दुर्मर्यादा durmaryādā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्मर्यादा durmaryādā
दुर्मर्यादे durmaryāde
दुर्मर्यादाः durmaryādāḥ
Vocative दुर्मर्यादे durmaryāde
दुर्मर्यादे durmaryāde
दुर्मर्यादाः durmaryādāḥ
Accusative दुर्मर्यादाम् durmaryādām
दुर्मर्यादे durmaryāde
दुर्मर्यादाः durmaryādāḥ
Instrumental दुर्मर्यादया durmaryādayā
दुर्मर्यादाभ्याम् durmaryādābhyām
दुर्मर्यादाभिः durmaryādābhiḥ
Dative दुर्मर्यादायै durmaryādāyai
दुर्मर्यादाभ्याम् durmaryādābhyām
दुर्मर्यादाभ्यः durmaryādābhyaḥ
Ablative दुर्मर्यादायाः durmaryādāyāḥ
दुर्मर्यादाभ्याम् durmaryādābhyām
दुर्मर्यादाभ्यः durmaryādābhyaḥ
Genitive दुर्मर्यादायाः durmaryādāyāḥ
दुर्मर्यादयोः durmaryādayoḥ
दुर्मर्यादानाम् durmaryādānām
Locative दुर्मर्यादायाम् durmaryādāyām
दुर्मर्यादयोः durmaryādayoḥ
दुर्मर्यादासु durmaryādāsu