Sanskrit tools

Sanskrit declension


Declension of दुर्मात्सर्य durmātsarya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्मात्सर्यम् durmātsaryam
दुर्मात्सर्ये durmātsarye
दुर्मात्सर्याणि durmātsaryāṇi
Vocative दुर्मात्सर्य durmātsarya
दुर्मात्सर्ये durmātsarye
दुर्मात्सर्याणि durmātsaryāṇi
Accusative दुर्मात्सर्यम् durmātsaryam
दुर्मात्सर्ये durmātsarye
दुर्मात्सर्याणि durmātsaryāṇi
Instrumental दुर्मात्सर्येण durmātsaryeṇa
दुर्मात्सर्याभ्याम् durmātsaryābhyām
दुर्मात्सर्यैः durmātsaryaiḥ
Dative दुर्मात्सर्याय durmātsaryāya
दुर्मात्सर्याभ्याम् durmātsaryābhyām
दुर्मात्सर्येभ्यः durmātsaryebhyaḥ
Ablative दुर्मात्सर्यात् durmātsaryāt
दुर्मात्सर्याभ्याम् durmātsaryābhyām
दुर्मात्सर्येभ्यः durmātsaryebhyaḥ
Genitive दुर्मात्सर्यस्य durmātsaryasya
दुर्मात्सर्ययोः durmātsaryayoḥ
दुर्मात्सर्याणाम् durmātsaryāṇām
Locative दुर्मात्सर्ये durmātsarye
दुर्मात्सर्ययोः durmātsaryayoḥ
दुर्मात्सर्येषु durmātsaryeṣu