| Singular | Dual | Plural |
Nominative |
दुर्मात्सर्यम्
durmātsaryam
|
दुर्मात्सर्ये
durmātsarye
|
दुर्मात्सर्याणि
durmātsaryāṇi
|
Vocative |
दुर्मात्सर्य
durmātsarya
|
दुर्मात्सर्ये
durmātsarye
|
दुर्मात्सर्याणि
durmātsaryāṇi
|
Accusative |
दुर्मात्सर्यम्
durmātsaryam
|
दुर्मात्सर्ये
durmātsarye
|
दुर्मात्सर्याणि
durmātsaryāṇi
|
Instrumental |
दुर्मात्सर्येण
durmātsaryeṇa
|
दुर्मात्सर्याभ्याम्
durmātsaryābhyām
|
दुर्मात्सर्यैः
durmātsaryaiḥ
|
Dative |
दुर्मात्सर्याय
durmātsaryāya
|
दुर्मात्सर्याभ्याम्
durmātsaryābhyām
|
दुर्मात्सर्येभ्यः
durmātsaryebhyaḥ
|
Ablative |
दुर्मात्सर्यात्
durmātsaryāt
|
दुर्मात्सर्याभ्याम्
durmātsaryābhyām
|
दुर्मात्सर्येभ्यः
durmātsaryebhyaḥ
|
Genitive |
दुर्मात्सर्यस्य
durmātsaryasya
|
दुर्मात्सर्ययोः
durmātsaryayoḥ
|
दुर्मात्सर्याणाम्
durmātsaryāṇām
|
Locative |
दुर्मात्सर्ये
durmātsarye
|
दुर्मात्सर्ययोः
durmātsaryayoḥ
|
दुर्मात्सर्येषु
durmātsaryeṣu
|