Sanskrit tools

Sanskrit declension


Declension of दुर्मेध durmedha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्मेधः durmedhaḥ
दुर्मेधौ durmedhau
दुर्मेधाः durmedhāḥ
Vocative दुर्मेध durmedha
दुर्मेधौ durmedhau
दुर्मेधाः durmedhāḥ
Accusative दुर्मेधम् durmedham
दुर्मेधौ durmedhau
दुर्मेधान् durmedhān
Instrumental दुर्मेधेन durmedhena
दुर्मेधाभ्याम् durmedhābhyām
दुर्मेधैः durmedhaiḥ
Dative दुर्मेधाय durmedhāya
दुर्मेधाभ्याम् durmedhābhyām
दुर्मेधेभ्यः durmedhebhyaḥ
Ablative दुर्मेधात् durmedhāt
दुर्मेधाभ्याम् durmedhābhyām
दुर्मेधेभ्यः durmedhebhyaḥ
Genitive दुर्मेधस्य durmedhasya
दुर्मेधयोः durmedhayoḥ
दुर्मेधानाम् durmedhānām
Locative दुर्मेधे durmedhe
दुर्मेधयोः durmedhayoḥ
दुर्मेधेषु durmedheṣu