Sanskrit tools

Sanskrit declension


Declension of दुर्मेधा durmedhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्मेधा durmedhā
दुर्मेधे durmedhe
दुर्मेधाः durmedhāḥ
Vocative दुर्मेधे durmedhe
दुर्मेधे durmedhe
दुर्मेधाः durmedhāḥ
Accusative दुर्मेधाम् durmedhām
दुर्मेधे durmedhe
दुर्मेधाः durmedhāḥ
Instrumental दुर्मेधया durmedhayā
दुर्मेधाभ्याम् durmedhābhyām
दुर्मेधाभिः durmedhābhiḥ
Dative दुर्मेधायै durmedhāyai
दुर्मेधाभ्याम् durmedhābhyām
दुर्मेधाभ्यः durmedhābhyaḥ
Ablative दुर्मेधायाः durmedhāyāḥ
दुर्मेधाभ्याम् durmedhābhyām
दुर्मेधाभ्यः durmedhābhyaḥ
Genitive दुर्मेधायाः durmedhāyāḥ
दुर्मेधयोः durmedhayoḥ
दुर्मेधानाम् durmedhānām
Locative दुर्मेधायाम् durmedhāyām
दुर्मेधयोः durmedhayoḥ
दुर्मेधासु durmedhāsu