Sanskrit tools

Sanskrit declension


Declension of दुर्मेधाविन् durmedhāvin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative दुर्मेधावी durmedhāvī
दुर्मेधाविनौ durmedhāvinau
दुर्मेधाविनः durmedhāvinaḥ
Vocative दुर्मेधाविन् durmedhāvin
दुर्मेधाविनौ durmedhāvinau
दुर्मेधाविनः durmedhāvinaḥ
Accusative दुर्मेधाविनम् durmedhāvinam
दुर्मेधाविनौ durmedhāvinau
दुर्मेधाविनः durmedhāvinaḥ
Instrumental दुर्मेधाविना durmedhāvinā
दुर्मेधाविभ्याम् durmedhāvibhyām
दुर्मेधाविभिः durmedhāvibhiḥ
Dative दुर्मेधाविने durmedhāvine
दुर्मेधाविभ्याम् durmedhāvibhyām
दुर्मेधाविभ्यः durmedhāvibhyaḥ
Ablative दुर्मेधाविनः durmedhāvinaḥ
दुर्मेधाविभ्याम् durmedhāvibhyām
दुर्मेधाविभ्यः durmedhāvibhyaḥ
Genitive दुर्मेधाविनः durmedhāvinaḥ
दुर्मेधाविनोः durmedhāvinoḥ
दुर्मेधाविनाम् durmedhāvinām
Locative दुर्मेधाविनि durmedhāvini
दुर्मेधाविनोः durmedhāvinoḥ
दुर्मेधाविषु durmedhāviṣu