Sanskrit tools

Sanskrit declension


Declension of दुर्योधा duryodhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्योधा duryodhā
दुर्योधे duryodhe
दुर्योधाः duryodhāḥ
Vocative दुर्योधे duryodhe
दुर्योधे duryodhe
दुर्योधाः duryodhāḥ
Accusative दुर्योधाम् duryodhām
दुर्योधे duryodhe
दुर्योधाः duryodhāḥ
Instrumental दुर्योधया duryodhayā
दुर्योधाभ्याम् duryodhābhyām
दुर्योधाभिः duryodhābhiḥ
Dative दुर्योधायै duryodhāyai
दुर्योधाभ्याम् duryodhābhyām
दुर्योधाभ्यः duryodhābhyaḥ
Ablative दुर्योधायाः duryodhāyāḥ
दुर्योधाभ्याम् duryodhābhyām
दुर्योधाभ्यः duryodhābhyaḥ
Genitive दुर्योधायाः duryodhāyāḥ
दुर्योधयोः duryodhayoḥ
दुर्योधानाम् duryodhānām
Locative दुर्योधायाम् duryodhāyām
दुर्योधयोः duryodhayoḥ
दुर्योधासु duryodhāsu