Sanskrit tools

Sanskrit declension


Declension of दुर्योध duryodha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्योधम् duryodham
दुर्योधे duryodhe
दुर्योधानि duryodhāni
Vocative दुर्योध duryodha
दुर्योधे duryodhe
दुर्योधानि duryodhāni
Accusative दुर्योधम् duryodham
दुर्योधे duryodhe
दुर्योधानि duryodhāni
Instrumental दुर्योधेन duryodhena
दुर्योधाभ्याम् duryodhābhyām
दुर्योधैः duryodhaiḥ
Dative दुर्योधाय duryodhāya
दुर्योधाभ्याम् duryodhābhyām
दुर्योधेभ्यः duryodhebhyaḥ
Ablative दुर्योधात् duryodhāt
दुर्योधाभ्याम् duryodhābhyām
दुर्योधेभ्यः duryodhebhyaḥ
Genitive दुर्योधस्य duryodhasya
दुर्योधयोः duryodhayoḥ
दुर्योधानाम् duryodhānām
Locative दुर्योधे duryodhe
दुर्योधयोः duryodhayoḥ
दुर्योधेषु duryodheṣu