Sanskrit tools

Sanskrit declension


Declension of दुर्योधन duryodhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्योधनः duryodhanaḥ
दुर्योधनौ duryodhanau
दुर्योधनाः duryodhanāḥ
Vocative दुर्योधन duryodhana
दुर्योधनौ duryodhanau
दुर्योधनाः duryodhanāḥ
Accusative दुर्योधनम् duryodhanam
दुर्योधनौ duryodhanau
दुर्योधनान् duryodhanān
Instrumental दुर्योधनेन duryodhanena
दुर्योधनाभ्याम् duryodhanābhyām
दुर्योधनैः duryodhanaiḥ
Dative दुर्योधनाय duryodhanāya
दुर्योधनाभ्याम् duryodhanābhyām
दुर्योधनेभ्यः duryodhanebhyaḥ
Ablative दुर्योधनात् duryodhanāt
दुर्योधनाभ्याम् duryodhanābhyām
दुर्योधनेभ्यः duryodhanebhyaḥ
Genitive दुर्योधनस्य duryodhanasya
दुर्योधनयोः duryodhanayoḥ
दुर्योधनानाम् duryodhanānām
Locative दुर्योधने duryodhane
दुर्योधनयोः duryodhanayoḥ
दुर्योधनेषु duryodhaneṣu