| Singular | Dual | Plural |
Nominative |
दुर्योधना
duryodhanā
|
दुर्योधने
duryodhane
|
दुर्योधनाः
duryodhanāḥ
|
Vocative |
दुर्योधने
duryodhane
|
दुर्योधने
duryodhane
|
दुर्योधनाः
duryodhanāḥ
|
Accusative |
दुर्योधनाम्
duryodhanām
|
दुर्योधने
duryodhane
|
दुर्योधनाः
duryodhanāḥ
|
Instrumental |
दुर्योधनया
duryodhanayā
|
दुर्योधनाभ्याम्
duryodhanābhyām
|
दुर्योधनाभिः
duryodhanābhiḥ
|
Dative |
दुर्योधनायै
duryodhanāyai
|
दुर्योधनाभ्याम्
duryodhanābhyām
|
दुर्योधनाभ्यः
duryodhanābhyaḥ
|
Ablative |
दुर्योधनायाः
duryodhanāyāḥ
|
दुर्योधनाभ्याम्
duryodhanābhyām
|
दुर्योधनाभ्यः
duryodhanābhyaḥ
|
Genitive |
दुर्योधनायाः
duryodhanāyāḥ
|
दुर्योधनयोः
duryodhanayoḥ
|
दुर्योधनानाम्
duryodhanānām
|
Locative |
दुर्योधनायाम्
duryodhanāyām
|
दुर्योधनयोः
duryodhanayoḥ
|
दुर्योधनासु
duryodhanāsu
|