Sanskrit tools

Sanskrit declension


Declension of दुर्योधना duryodhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्योधना duryodhanā
दुर्योधने duryodhane
दुर्योधनाः duryodhanāḥ
Vocative दुर्योधने duryodhane
दुर्योधने duryodhane
दुर्योधनाः duryodhanāḥ
Accusative दुर्योधनाम् duryodhanām
दुर्योधने duryodhane
दुर्योधनाः duryodhanāḥ
Instrumental दुर्योधनया duryodhanayā
दुर्योधनाभ्याम् duryodhanābhyām
दुर्योधनाभिः duryodhanābhiḥ
Dative दुर्योधनायै duryodhanāyai
दुर्योधनाभ्याम् duryodhanābhyām
दुर्योधनाभ्यः duryodhanābhyaḥ
Ablative दुर्योधनायाः duryodhanāyāḥ
दुर्योधनाभ्याम् duryodhanābhyām
दुर्योधनाभ्यः duryodhanābhyaḥ
Genitive दुर्योधनायाः duryodhanāyāḥ
दुर्योधनयोः duryodhanayoḥ
दुर्योधनानाम् duryodhanānām
Locative दुर्योधनायाम् duryodhanāyām
दुर्योधनयोः duryodhanayoḥ
दुर्योधनासु duryodhanāsu