Sanskrit tools

Sanskrit declension


Declension of दुर्योधनवीर्यज्ञानमुद्रा duryodhanavīryajñānamudrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्योधनवीर्यज्ञानमुद्रा duryodhanavīryajñānamudrā
दुर्योधनवीर्यज्ञानमुद्रे duryodhanavīryajñānamudre
दुर्योधनवीर्यज्ञानमुद्राः duryodhanavīryajñānamudrāḥ
Vocative दुर्योधनवीर्यज्ञानमुद्रे duryodhanavīryajñānamudre
दुर्योधनवीर्यज्ञानमुद्रे duryodhanavīryajñānamudre
दुर्योधनवीर्यज्ञानमुद्राः duryodhanavīryajñānamudrāḥ
Accusative दुर्योधनवीर्यज्ञानमुद्राम् duryodhanavīryajñānamudrām
दुर्योधनवीर्यज्ञानमुद्रे duryodhanavīryajñānamudre
दुर्योधनवीर्यज्ञानमुद्राः duryodhanavīryajñānamudrāḥ
Instrumental दुर्योधनवीर्यज्ञानमुद्रया duryodhanavīryajñānamudrayā
दुर्योधनवीर्यज्ञानमुद्राभ्याम् duryodhanavīryajñānamudrābhyām
दुर्योधनवीर्यज्ञानमुद्राभिः duryodhanavīryajñānamudrābhiḥ
Dative दुर्योधनवीर्यज्ञानमुद्रायै duryodhanavīryajñānamudrāyai
दुर्योधनवीर्यज्ञानमुद्राभ्याम् duryodhanavīryajñānamudrābhyām
दुर्योधनवीर्यज्ञानमुद्राभ्यः duryodhanavīryajñānamudrābhyaḥ
Ablative दुर्योधनवीर्यज्ञानमुद्रायाः duryodhanavīryajñānamudrāyāḥ
दुर्योधनवीर्यज्ञानमुद्राभ्याम् duryodhanavīryajñānamudrābhyām
दुर्योधनवीर्यज्ञानमुद्राभ्यः duryodhanavīryajñānamudrābhyaḥ
Genitive दुर्योधनवीर्यज्ञानमुद्रायाः duryodhanavīryajñānamudrāyāḥ
दुर्योधनवीर्यज्ञानमुद्रयोः duryodhanavīryajñānamudrayoḥ
दुर्योधनवीर्यज्ञानमुद्राणाम् duryodhanavīryajñānamudrāṇām
Locative दुर्योधनवीर्यज्ञानमुद्रायाम् duryodhanavīryajñānamudrāyām
दुर्योधनवीर्यज्ञानमुद्रयोः duryodhanavīryajñānamudrayoḥ
दुर्योधनवीर्यज्ञानमुद्रासु duryodhanavīryajñānamudrāsu