| Singular | Dual | Plural |
Nominative |
दुर्योधनासनम्
duryodhanāsanam
|
दुर्योधनासने
duryodhanāsane
|
दुर्योधनासनानि
duryodhanāsanāni
|
Vocative |
दुर्योधनासन
duryodhanāsana
|
दुर्योधनासने
duryodhanāsane
|
दुर्योधनासनानि
duryodhanāsanāni
|
Accusative |
दुर्योधनासनम्
duryodhanāsanam
|
दुर्योधनासने
duryodhanāsane
|
दुर्योधनासनानि
duryodhanāsanāni
|
Instrumental |
दुर्योधनासनेन
duryodhanāsanena
|
दुर्योधनासनाभ्याम्
duryodhanāsanābhyām
|
दुर्योधनासनैः
duryodhanāsanaiḥ
|
Dative |
दुर्योधनासनाय
duryodhanāsanāya
|
दुर्योधनासनाभ्याम्
duryodhanāsanābhyām
|
दुर्योधनासनेभ्यः
duryodhanāsanebhyaḥ
|
Ablative |
दुर्योधनासनात्
duryodhanāsanāt
|
दुर्योधनासनाभ्याम्
duryodhanāsanābhyām
|
दुर्योधनासनेभ्यः
duryodhanāsanebhyaḥ
|
Genitive |
दुर्योधनासनस्य
duryodhanāsanasya
|
दुर्योधनासनयोः
duryodhanāsanayoḥ
|
दुर्योधनासनानाम्
duryodhanāsanānām
|
Locative |
दुर्योधनासने
duryodhanāsane
|
दुर्योधनासनयोः
duryodhanāsanayoḥ
|
दुर्योधनासनेषु
duryodhanāsaneṣu
|