Sanskrit tools

Sanskrit declension


Declension of दुर्योधनासन duryodhanāsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्योधनासनम् duryodhanāsanam
दुर्योधनासने duryodhanāsane
दुर्योधनासनानि duryodhanāsanāni
Vocative दुर्योधनासन duryodhanāsana
दुर्योधनासने duryodhanāsane
दुर्योधनासनानि duryodhanāsanāni
Accusative दुर्योधनासनम् duryodhanāsanam
दुर्योधनासने duryodhanāsane
दुर्योधनासनानि duryodhanāsanāni
Instrumental दुर्योधनासनेन duryodhanāsanena
दुर्योधनासनाभ्याम् duryodhanāsanābhyām
दुर्योधनासनैः duryodhanāsanaiḥ
Dative दुर्योधनासनाय duryodhanāsanāya
दुर्योधनासनाभ्याम् duryodhanāsanābhyām
दुर्योधनासनेभ्यः duryodhanāsanebhyaḥ
Ablative दुर्योधनासनात् duryodhanāsanāt
दुर्योधनासनाभ्याम् duryodhanāsanābhyām
दुर्योधनासनेभ्यः duryodhanāsanebhyaḥ
Genitive दुर्योधनासनस्य duryodhanāsanasya
दुर्योधनासनयोः duryodhanāsanayoḥ
दुर्योधनासनानाम् duryodhanāsanānām
Locative दुर्योधनासने duryodhanāsane
दुर्योधनासनयोः duryodhanāsanayoḥ
दुर्योधनासनेषु duryodhanāsaneṣu