Sanskrit tools

Sanskrit declension


Declension of दुर्लक्ष्या durlakṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लक्ष्या durlakṣyā
दुर्लक्ष्ये durlakṣye
दुर्लक्ष्याः durlakṣyāḥ
Vocative दुर्लक्ष्ये durlakṣye
दुर्लक्ष्ये durlakṣye
दुर्लक्ष्याः durlakṣyāḥ
Accusative दुर्लक्ष्याम् durlakṣyām
दुर्लक्ष्ये durlakṣye
दुर्लक्ष्याः durlakṣyāḥ
Instrumental दुर्लक्ष्यया durlakṣyayā
दुर्लक्ष्याभ्याम् durlakṣyābhyām
दुर्लक्ष्याभिः durlakṣyābhiḥ
Dative दुर्लक्ष्यायै durlakṣyāyai
दुर्लक्ष्याभ्याम् durlakṣyābhyām
दुर्लक्ष्याभ्यः durlakṣyābhyaḥ
Ablative दुर्लक्ष्यायाः durlakṣyāyāḥ
दुर्लक्ष्याभ्याम् durlakṣyābhyām
दुर्लक्ष्याभ्यः durlakṣyābhyaḥ
Genitive दुर्लक्ष्यायाः durlakṣyāyāḥ
दुर्लक्ष्ययोः durlakṣyayoḥ
दुर्लक्ष्याणाम् durlakṣyāṇām
Locative दुर्लक्ष्यायाम् durlakṣyāyām
दुर्लक्ष्ययोः durlakṣyayoḥ
दुर्लक्ष्यासु durlakṣyāsu