Sanskrit tools

Sanskrit declension


Declension of दुर्लङ्घन durlaṅghana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लङ्घनः durlaṅghanaḥ
दुर्लङ्घनौ durlaṅghanau
दुर्लङ्घनाः durlaṅghanāḥ
Vocative दुर्लङ्घन durlaṅghana
दुर्लङ्घनौ durlaṅghanau
दुर्लङ्घनाः durlaṅghanāḥ
Accusative दुर्लङ्घनम् durlaṅghanam
दुर्लङ्घनौ durlaṅghanau
दुर्लङ्घनान् durlaṅghanān
Instrumental दुर्लङ्घनेन durlaṅghanena
दुर्लङ्घनाभ्याम् durlaṅghanābhyām
दुर्लङ्घनैः durlaṅghanaiḥ
Dative दुर्लङ्घनाय durlaṅghanāya
दुर्लङ्घनाभ्याम् durlaṅghanābhyām
दुर्लङ्घनेभ्यः durlaṅghanebhyaḥ
Ablative दुर्लङ्घनात् durlaṅghanāt
दुर्लङ्घनाभ्याम् durlaṅghanābhyām
दुर्लङ्घनेभ्यः durlaṅghanebhyaḥ
Genitive दुर्लङ्घनस्य durlaṅghanasya
दुर्लङ्घनयोः durlaṅghanayoḥ
दुर्लङ्घनानाम् durlaṅghanānām
Locative दुर्लङ्घने durlaṅghane
दुर्लङ्घनयोः durlaṅghanayoḥ
दुर्लङ्घनेषु durlaṅghaneṣu