Sanskrit tools

Sanskrit declension


Declension of दुर्लङ्घनशक्ति durlaṅghanaśakti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लङ्घनशक्तिः durlaṅghanaśaktiḥ
दुर्लङ्घनशक्ती durlaṅghanaśaktī
दुर्लङ्घनशक्तयः durlaṅghanaśaktayaḥ
Vocative दुर्लङ्घनशक्ते durlaṅghanaśakte
दुर्लङ्घनशक्ती durlaṅghanaśaktī
दुर्लङ्घनशक्तयः durlaṅghanaśaktayaḥ
Accusative दुर्लङ्घनशक्तिम् durlaṅghanaśaktim
दुर्लङ्घनशक्ती durlaṅghanaśaktī
दुर्लङ्घनशक्तीः durlaṅghanaśaktīḥ
Instrumental दुर्लङ्घनशक्त्या durlaṅghanaśaktyā
दुर्लङ्घनशक्तिभ्याम् durlaṅghanaśaktibhyām
दुर्लङ्घनशक्तिभिः durlaṅghanaśaktibhiḥ
Dative दुर्लङ्घनशक्तये durlaṅghanaśaktaye
दुर्लङ्घनशक्त्यै durlaṅghanaśaktyai
दुर्लङ्घनशक्तिभ्याम् durlaṅghanaśaktibhyām
दुर्लङ्घनशक्तिभ्यः durlaṅghanaśaktibhyaḥ
Ablative दुर्लङ्घनशक्तेः durlaṅghanaśakteḥ
दुर्लङ्घनशक्त्याः durlaṅghanaśaktyāḥ
दुर्लङ्घनशक्तिभ्याम् durlaṅghanaśaktibhyām
दुर्लङ्घनशक्तिभ्यः durlaṅghanaśaktibhyaḥ
Genitive दुर्लङ्घनशक्तेः durlaṅghanaśakteḥ
दुर्लङ्घनशक्त्याः durlaṅghanaśaktyāḥ
दुर्लङ्घनशक्त्योः durlaṅghanaśaktyoḥ
दुर्लङ्घनशक्तीनाम् durlaṅghanaśaktīnām
Locative दुर्लङ्घनशक्तौ durlaṅghanaśaktau
दुर्लङ्घनशक्त्याम् durlaṅghanaśaktyām
दुर्लङ्घनशक्त्योः durlaṅghanaśaktyoḥ
दुर्लङ्घनशक्तिषु durlaṅghanaśaktiṣu