Sanskrit tools

Sanskrit declension


Declension of दुर्लङ्घनशक्ति durlaṅghanaśakti, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लङ्घनशक्ति durlaṅghanaśakti
दुर्लङ्घनशक्तिनी durlaṅghanaśaktinī
दुर्लङ्घनशक्तीनि durlaṅghanaśaktīni
Vocative दुर्लङ्घनशक्ते durlaṅghanaśakte
दुर्लङ्घनशक्ति durlaṅghanaśakti
दुर्लङ्घनशक्तिनी durlaṅghanaśaktinī
दुर्लङ्घनशक्तीनि durlaṅghanaśaktīni
Accusative दुर्लङ्घनशक्ति durlaṅghanaśakti
दुर्लङ्घनशक्तिनी durlaṅghanaśaktinī
दुर्लङ्घनशक्तीनि durlaṅghanaśaktīni
Instrumental दुर्लङ्घनशक्तिना durlaṅghanaśaktinā
दुर्लङ्घनशक्तिभ्याम् durlaṅghanaśaktibhyām
दुर्लङ्घनशक्तिभिः durlaṅghanaśaktibhiḥ
Dative दुर्लङ्घनशक्तिने durlaṅghanaśaktine
दुर्लङ्घनशक्तिभ्याम् durlaṅghanaśaktibhyām
दुर्लङ्घनशक्तिभ्यः durlaṅghanaśaktibhyaḥ
Ablative दुर्लङ्घनशक्तिनः durlaṅghanaśaktinaḥ
दुर्लङ्घनशक्तिभ्याम् durlaṅghanaśaktibhyām
दुर्लङ्घनशक्तिभ्यः durlaṅghanaśaktibhyaḥ
Genitive दुर्लङ्घनशक्तिनः durlaṅghanaśaktinaḥ
दुर्लङ्घनशक्तिनोः durlaṅghanaśaktinoḥ
दुर्लङ्घनशक्तीनाम् durlaṅghanaśaktīnām
Locative दुर्लङ्घनशक्तिनि durlaṅghanaśaktini
दुर्लङ्घनशक्तिनोः durlaṅghanaśaktinoḥ
दुर्लङ्घनशक्तिषु durlaṅghanaśaktiṣu