Sanskrit tools

Sanskrit declension


Declension of दुर्लङ्घ्या durlaṅghyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लङ्घ्या durlaṅghyā
दुर्लङ्घ्ये durlaṅghye
दुर्लङ्घ्याः durlaṅghyāḥ
Vocative दुर्लङ्घ्ये durlaṅghye
दुर्लङ्घ्ये durlaṅghye
दुर्लङ्घ्याः durlaṅghyāḥ
Accusative दुर्लङ्घ्याम् durlaṅghyām
दुर्लङ्घ्ये durlaṅghye
दुर्लङ्घ्याः durlaṅghyāḥ
Instrumental दुर्लङ्घ्यया durlaṅghyayā
दुर्लङ्घ्याभ्याम् durlaṅghyābhyām
दुर्लङ्घ्याभिः durlaṅghyābhiḥ
Dative दुर्लङ्घ्यायै durlaṅghyāyai
दुर्लङ्घ्याभ्याम् durlaṅghyābhyām
दुर्लङ्घ्याभ्यः durlaṅghyābhyaḥ
Ablative दुर्लङ्घ्यायाः durlaṅghyāyāḥ
दुर्लङ्घ्याभ्याम् durlaṅghyābhyām
दुर्लङ्घ्याभ्यः durlaṅghyābhyaḥ
Genitive दुर्लङ्घ्यायाः durlaṅghyāyāḥ
दुर्लङ्घ्ययोः durlaṅghyayoḥ
दुर्लङ्घ्यानाम् durlaṅghyānām
Locative दुर्लङ्घ्यायाम् durlaṅghyāyām
दुर्लङ्घ्ययोः durlaṅghyayoḥ
दुर्लङ्घ्यासु durlaṅghyāsu