Sanskrit tools

Sanskrit declension


Declension of दुर्लभ durlabha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लभः durlabhaḥ
दुर्लभौ durlabhau
दुर्लभाः durlabhāḥ
Vocative दुर्लभ durlabha
दुर्लभौ durlabhau
दुर्लभाः durlabhāḥ
Accusative दुर्लभम् durlabham
दुर्लभौ durlabhau
दुर्लभान् durlabhān
Instrumental दुर्लभेन durlabhena
दुर्लभाभ्याम् durlabhābhyām
दुर्लभैः durlabhaiḥ
Dative दुर्लभाय durlabhāya
दुर्लभाभ्याम् durlabhābhyām
दुर्लभेभ्यः durlabhebhyaḥ
Ablative दुर्लभात् durlabhāt
दुर्लभाभ्याम् durlabhābhyām
दुर्लभेभ्यः durlabhebhyaḥ
Genitive दुर्लभस्य durlabhasya
दुर्लभयोः durlabhayoḥ
दुर्लभानाम् durlabhānām
Locative दुर्लभे durlabhe
दुर्लभयोः durlabhayoḥ
दुर्लभेषु durlabheṣu