Singular | Dual | Plural | |
Nominative |
दुर्लभा
durlabhā |
दुर्लभे
durlabhe |
दुर्लभाः
durlabhāḥ |
Vocative |
दुर्लभे
durlabhe |
दुर्लभे
durlabhe |
दुर्लभाः
durlabhāḥ |
Accusative |
दुर्लभाम्
durlabhām |
दुर्लभे
durlabhe |
दुर्लभाः
durlabhāḥ |
Instrumental |
दुर्लभया
durlabhayā |
दुर्लभाभ्याम्
durlabhābhyām |
दुर्लभाभिः
durlabhābhiḥ |
Dative |
दुर्लभायै
durlabhāyai |
दुर्लभाभ्याम्
durlabhābhyām |
दुर्लभाभ्यः
durlabhābhyaḥ |
Ablative |
दुर्लभायाः
durlabhāyāḥ |
दुर्लभाभ्याम्
durlabhābhyām |
दुर्लभाभ्यः
durlabhābhyaḥ |
Genitive |
दुर्लभायाः
durlabhāyāḥ |
दुर्लभयोः
durlabhayoḥ |
दुर्लभानाम्
durlabhānām |
Locative |
दुर्लभायाम्
durlabhāyām |
दुर्लभयोः
durlabhayoḥ |
दुर्लभासु
durlabhāsu |