| Singular | Dual | Plural |
Nominative |
दुर्लभत्वम्
durlabhatvam
|
दुर्लभत्वे
durlabhatve
|
दुर्लभत्वानि
durlabhatvāni
|
Vocative |
दुर्लभत्व
durlabhatva
|
दुर्लभत्वे
durlabhatve
|
दुर्लभत्वानि
durlabhatvāni
|
Accusative |
दुर्लभत्वम्
durlabhatvam
|
दुर्लभत्वे
durlabhatve
|
दुर्लभत्वानि
durlabhatvāni
|
Instrumental |
दुर्लभत्वेन
durlabhatvena
|
दुर्लभत्वाभ्याम्
durlabhatvābhyām
|
दुर्लभत्वैः
durlabhatvaiḥ
|
Dative |
दुर्लभत्वाय
durlabhatvāya
|
दुर्लभत्वाभ्याम्
durlabhatvābhyām
|
दुर्लभत्वेभ्यः
durlabhatvebhyaḥ
|
Ablative |
दुर्लभत्वात्
durlabhatvāt
|
दुर्लभत्वाभ्याम्
durlabhatvābhyām
|
दुर्लभत्वेभ्यः
durlabhatvebhyaḥ
|
Genitive |
दुर्लभत्वस्य
durlabhatvasya
|
दुर्लभत्वयोः
durlabhatvayoḥ
|
दुर्लभत्वानाम्
durlabhatvānām
|
Locative |
दुर्लभत्वे
durlabhatve
|
दुर्लभत्वयोः
durlabhatvayoḥ
|
दुर्लभत्वेषु
durlabhatveṣu
|