Sanskrit tools

Sanskrit declension


Declension of दुर्लभत्व durlabhatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लभत्वम् durlabhatvam
दुर्लभत्वे durlabhatve
दुर्लभत्वानि durlabhatvāni
Vocative दुर्लभत्व durlabhatva
दुर्लभत्वे durlabhatve
दुर्लभत्वानि durlabhatvāni
Accusative दुर्लभत्वम् durlabhatvam
दुर्लभत्वे durlabhatve
दुर्लभत्वानि durlabhatvāni
Instrumental दुर्लभत्वेन durlabhatvena
दुर्लभत्वाभ्याम् durlabhatvābhyām
दुर्लभत्वैः durlabhatvaiḥ
Dative दुर्लभत्वाय durlabhatvāya
दुर्लभत्वाभ्याम् durlabhatvābhyām
दुर्लभत्वेभ्यः durlabhatvebhyaḥ
Ablative दुर्लभत्वात् durlabhatvāt
दुर्लभत्वाभ्याम् durlabhatvābhyām
दुर्लभत्वेभ्यः durlabhatvebhyaḥ
Genitive दुर्लभत्वस्य durlabhatvasya
दुर्लभत्वयोः durlabhatvayoḥ
दुर्लभत्वानाम् durlabhatvānām
Locative दुर्लभत्वे durlabhatve
दुर्लभत्वयोः durlabhatvayoḥ
दुर्लभत्वेषु durlabhatveṣu