Sanskrit tools

Sanskrit declension


Declension of दुर्लाभा durlābhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लाभा durlābhā
दुर्लाभे durlābhe
दुर्लाभाः durlābhāḥ
Vocative दुर्लाभे durlābhe
दुर्लाभे durlābhe
दुर्लाभाः durlābhāḥ
Accusative दुर्लाभाम् durlābhām
दुर्लाभे durlābhe
दुर्लाभाः durlābhāḥ
Instrumental दुर्लाभया durlābhayā
दुर्लाभाभ्याम् durlābhābhyām
दुर्लाभाभिः durlābhābhiḥ
Dative दुर्लाभायै durlābhāyai
दुर्लाभाभ्याम् durlābhābhyām
दुर्लाभाभ्यः durlābhābhyaḥ
Ablative दुर्लाभायाः durlābhāyāḥ
दुर्लाभाभ्याम् durlābhābhyām
दुर्लाभाभ्यः durlābhābhyaḥ
Genitive दुर्लाभायाः durlābhāyāḥ
दुर्लाभयोः durlābhayoḥ
दुर्लाभानाम् durlābhānām
Locative दुर्लाभायाम् durlābhāyām
दुर्लाभयोः durlābhayoḥ
दुर्लाभासु durlābhāsu