Sanskrit tools

Sanskrit declension


Declension of दुर्लाभ durlābha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लाभम् durlābham
दुर्लाभे durlābhe
दुर्लाभानि durlābhāni
Vocative दुर्लाभ durlābha
दुर्लाभे durlābhe
दुर्लाभानि durlābhāni
Accusative दुर्लाभम् durlābham
दुर्लाभे durlābhe
दुर्लाभानि durlābhāni
Instrumental दुर्लाभेन durlābhena
दुर्लाभाभ्याम् durlābhābhyām
दुर्लाभैः durlābhaiḥ
Dative दुर्लाभाय durlābhāya
दुर्लाभाभ्याम् durlābhābhyām
दुर्लाभेभ्यः durlābhebhyaḥ
Ablative दुर्लाभात् durlābhāt
दुर्लाभाभ्याम् durlābhābhyām
दुर्लाभेभ्यः durlābhebhyaḥ
Genitive दुर्लाभस्य durlābhasya
दुर्लाभयोः durlābhayoḥ
दुर्लाभानाम् durlābhānām
Locative दुर्लाभे durlābhe
दुर्लाभयोः durlābhayoḥ
दुर्लाभेषु durlābheṣu