Sanskrit tools

Sanskrit declension


Declension of दुर्लिखिता durlikhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लिखिता durlikhitā
दुर्लिखिते durlikhite
दुर्लिखिताः durlikhitāḥ
Vocative दुर्लिखिते durlikhite
दुर्लिखिते durlikhite
दुर्लिखिताः durlikhitāḥ
Accusative दुर्लिखिताम् durlikhitām
दुर्लिखिते durlikhite
दुर्लिखिताः durlikhitāḥ
Instrumental दुर्लिखितया durlikhitayā
दुर्लिखिताभ्याम् durlikhitābhyām
दुर्लिखिताभिः durlikhitābhiḥ
Dative दुर्लिखितायै durlikhitāyai
दुर्लिखिताभ्याम् durlikhitābhyām
दुर्लिखिताभ्यः durlikhitābhyaḥ
Ablative दुर्लिखितायाः durlikhitāyāḥ
दुर्लिखिताभ्याम् durlikhitābhyām
दुर्लिखिताभ्यः durlikhitābhyaḥ
Genitive दुर्लिखितायाः durlikhitāyāḥ
दुर्लिखितयोः durlikhitayoḥ
दुर्लिखितानाम् durlikhitānām
Locative दुर्लिखितायाम् durlikhitāyām
दुर्लिखितयोः durlikhitayoḥ
दुर्लिखितासु durlikhitāsu