Sanskrit tools

Sanskrit declension


Declension of दुर्लिखित durlikhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्लिखितम् durlikhitam
दुर्लिखिते durlikhite
दुर्लिखितानि durlikhitāni
Vocative दुर्लिखित durlikhita
दुर्लिखिते durlikhite
दुर्लिखितानि durlikhitāni
Accusative दुर्लिखितम् durlikhitam
दुर्लिखिते durlikhite
दुर्लिखितानि durlikhitāni
Instrumental दुर्लिखितेन durlikhitena
दुर्लिखिताभ्याम् durlikhitābhyām
दुर्लिखितैः durlikhitaiḥ
Dative दुर्लिखिताय durlikhitāya
दुर्लिखिताभ्याम् durlikhitābhyām
दुर्लिखितेभ्यः durlikhitebhyaḥ
Ablative दुर्लिखितात् durlikhitāt
दुर्लिखिताभ्याम् durlikhitābhyām
दुर्लिखितेभ्यः durlikhitebhyaḥ
Genitive दुर्लिखितस्य durlikhitasya
दुर्लिखितयोः durlikhitayoḥ
दुर्लिखितानाम् durlikhitānām
Locative दुर्लिखिते durlikhite
दुर्लिखितयोः durlikhitayoḥ
दुर्लिखितेषु durlikhiteṣu