Singular | Dual | Plural | |
Nominative |
दुर्वचा
durvacā |
दुर्वचे
durvace |
दुर्वचाः
durvacāḥ |
Vocative |
दुर्वचे
durvace |
दुर्वचे
durvace |
दुर्वचाः
durvacāḥ |
Accusative |
दुर्वचाम्
durvacām |
दुर्वचे
durvace |
दुर्वचाः
durvacāḥ |
Instrumental |
दुर्वचया
durvacayā |
दुर्वचाभ्याम्
durvacābhyām |
दुर्वचाभिः
durvacābhiḥ |
Dative |
दुर्वचायै
durvacāyai |
दुर्वचाभ्याम्
durvacābhyām |
दुर्वचाभ्यः
durvacābhyaḥ |
Ablative |
दुर्वचायाः
durvacāyāḥ |
दुर्वचाभ्याम्
durvacābhyām |
दुर्वचाभ्यः
durvacābhyaḥ |
Genitive |
दुर्वचायाः
durvacāyāḥ |
दुर्वचयोः
durvacayoḥ |
दुर्वचानाम्
durvacānām |
Locative |
दुर्वचायाम्
durvacāyām |
दुर्वचयोः
durvacayoḥ |
दुर्वचासु
durvacāsu |