Singular | Dual | Plural | |
Nominative |
दुर्वचम्
durvacam |
दुर्वचे
durvace |
दुर्वचानि
durvacāni |
Vocative |
दुर्वच
durvaca |
दुर्वचे
durvace |
दुर्वचानि
durvacāni |
Accusative |
दुर्वचम्
durvacam |
दुर्वचे
durvace |
दुर्वचानि
durvacāni |
Instrumental |
दुर्वचेन
durvacena |
दुर्वचाभ्याम्
durvacābhyām |
दुर्वचैः
durvacaiḥ |
Dative |
दुर्वचाय
durvacāya |
दुर्वचाभ्याम्
durvacābhyām |
दुर्वचेभ्यः
durvacebhyaḥ |
Ablative |
दुर्वचात्
durvacāt |
दुर्वचाभ्याम्
durvacābhyām |
दुर्वचेभ्यः
durvacebhyaḥ |
Genitive |
दुर्वचस्य
durvacasya |
दुर्वचयोः
durvacayoḥ |
दुर्वचानाम्
durvacānām |
Locative |
दुर्वचे
durvace |
दुर्वचयोः
durvacayoḥ |
दुर्वचेषु
durvaceṣu |