Sanskrit tools

Sanskrit declension


Declension of दुर्वचका durvacakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वचका durvacakā
दुर्वचके durvacake
दुर्वचकाः durvacakāḥ
Vocative दुर्वचके durvacake
दुर्वचके durvacake
दुर्वचकाः durvacakāḥ
Accusative दुर्वचकाम् durvacakām
दुर्वचके durvacake
दुर्वचकाः durvacakāḥ
Instrumental दुर्वचकया durvacakayā
दुर्वचकाभ्याम् durvacakābhyām
दुर्वचकाभिः durvacakābhiḥ
Dative दुर्वचकायै durvacakāyai
दुर्वचकाभ्याम् durvacakābhyām
दुर्वचकाभ्यः durvacakābhyaḥ
Ablative दुर्वचकायाः durvacakāyāḥ
दुर्वचकाभ्याम् durvacakābhyām
दुर्वचकाभ्यः durvacakābhyaḥ
Genitive दुर्वचकायाः durvacakāyāḥ
दुर्वचकयोः durvacakayoḥ
दुर्वचकानाम् durvacakānām
Locative दुर्वचकायाम् durvacakāyām
दुर्वचकयोः durvacakayoḥ
दुर्वचकासु durvacakāsu