| Singular | Dual | Plural |
Nominative |
दुर्वचका
durvacakā
|
दुर्वचके
durvacake
|
दुर्वचकाः
durvacakāḥ
|
Vocative |
दुर्वचके
durvacake
|
दुर्वचके
durvacake
|
दुर्वचकाः
durvacakāḥ
|
Accusative |
दुर्वचकाम्
durvacakām
|
दुर्वचके
durvacake
|
दुर्वचकाः
durvacakāḥ
|
Instrumental |
दुर्वचकया
durvacakayā
|
दुर्वचकाभ्याम्
durvacakābhyām
|
दुर्वचकाभिः
durvacakābhiḥ
|
Dative |
दुर्वचकायै
durvacakāyai
|
दुर्वचकाभ्याम्
durvacakābhyām
|
दुर्वचकाभ्यः
durvacakābhyaḥ
|
Ablative |
दुर्वचकायाः
durvacakāyāḥ
|
दुर्वचकाभ्याम्
durvacakābhyām
|
दुर्वचकाभ्यः
durvacakābhyaḥ
|
Genitive |
दुर्वचकायाः
durvacakāyāḥ
|
दुर्वचकयोः
durvacakayoḥ
|
दुर्वचकानाम्
durvacakānām
|
Locative |
दुर्वचकायाम्
durvacakāyām
|
दुर्वचकयोः
durvacakayoḥ
|
दुर्वचकासु
durvacakāsu
|