| Singular | Dual | Plural |
Nominative |
दुर्वचकम्
durvacakam
|
दुर्वचके
durvacake
|
दुर्वचकानि
durvacakāni
|
Vocative |
दुर्वचक
durvacaka
|
दुर्वचके
durvacake
|
दुर्वचकानि
durvacakāni
|
Accusative |
दुर्वचकम्
durvacakam
|
दुर्वचके
durvacake
|
दुर्वचकानि
durvacakāni
|
Instrumental |
दुर्वचकेन
durvacakena
|
दुर्वचकाभ्याम्
durvacakābhyām
|
दुर्वचकैः
durvacakaiḥ
|
Dative |
दुर्वचकाय
durvacakāya
|
दुर्वचकाभ्याम्
durvacakābhyām
|
दुर्वचकेभ्यः
durvacakebhyaḥ
|
Ablative |
दुर्वचकात्
durvacakāt
|
दुर्वचकाभ्याम्
durvacakābhyām
|
दुर्वचकेभ्यः
durvacakebhyaḥ
|
Genitive |
दुर्वचकस्य
durvacakasya
|
दुर्वचकयोः
durvacakayoḥ
|
दुर्वचकानाम्
durvacakānām
|
Locative |
दुर्वचके
durvacake
|
दुर्वचकयोः
durvacakayoḥ
|
दुर्वचकेषु
durvacakeṣu
|