Singular | Dual | Plural | |
Nominative |
दुर्वचाः
durvacāḥ |
दुर्वचसौ
durvacasau |
दुर्वचसः
durvacasaḥ |
Vocative |
दुर्वचः
durvacaḥ |
दुर्वचसौ
durvacasau |
दुर्वचसः
durvacasaḥ |
Accusative |
दुर्वचसम्
durvacasam |
दुर्वचसौ
durvacasau |
दुर्वचसः
durvacasaḥ |
Instrumental |
दुर्वचसा
durvacasā |
दुर्वचोभ्याम्
durvacobhyām |
दुर्वचोभिः
durvacobhiḥ |
Dative |
दुर्वचसे
durvacase |
दुर्वचोभ्याम्
durvacobhyām |
दुर्वचोभ्यः
durvacobhyaḥ |
Ablative |
दुर्वचसः
durvacasaḥ |
दुर्वचोभ्याम्
durvacobhyām |
दुर्वचोभ्यः
durvacobhyaḥ |
Genitive |
दुर्वचसः
durvacasaḥ |
दुर्वचसोः
durvacasoḥ |
दुर्वचसाम्
durvacasām |
Locative |
दुर्वचसि
durvacasi |
दुर्वचसोः
durvacasoḥ |
दुर्वचःसु
durvacaḥsu दुर्वचस्सु durvacassu |