Sanskrit tools

Sanskrit declension


Declension of दुर्वणिज् durvaṇij, m.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative दुर्वणिक् durvaṇik
दुर्वणिजौ durvaṇijau
दुर्वणिजः durvaṇijaḥ
Vocative दुर्वणिक् durvaṇik
दुर्वणिजौ durvaṇijau
दुर्वणिजः durvaṇijaḥ
Accusative दुर्वणिजम् durvaṇijam
दुर्वणिजौ durvaṇijau
दुर्वणिजः durvaṇijaḥ
Instrumental दुर्वणिजा durvaṇijā
दुर्वणिग्भ्याम् durvaṇigbhyām
दुर्वणिग्भिः durvaṇigbhiḥ
Dative दुर्वणिजे durvaṇije
दुर्वणिग्भ्याम् durvaṇigbhyām
दुर्वणिग्भ्यः durvaṇigbhyaḥ
Ablative दुर्वणिजः durvaṇijaḥ
दुर्वणिग्भ्याम् durvaṇigbhyām
दुर्वणिग्भ्यः durvaṇigbhyaḥ
Genitive दुर्वणिजः durvaṇijaḥ
दुर्वणिजोः durvaṇijoḥ
दुर्वणिजाम् durvaṇijām
Locative दुर्वणिजि durvaṇiji
दुर्वणिजोः durvaṇijoḥ
दुर्वणिक्षु durvaṇikṣu