Sanskrit tools

Sanskrit declension


Declension of दुर्वराह durvarāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वराहः durvarāhaḥ
दुर्वराहौ durvarāhau
दुर्वराहाः durvarāhāḥ
Vocative दुर्वराह durvarāha
दुर्वराहौ durvarāhau
दुर्वराहाः durvarāhāḥ
Accusative दुर्वराहम् durvarāham
दुर्वराहौ durvarāhau
दुर्वराहान् durvarāhān
Instrumental दुर्वराहेण durvarāheṇa
दुर्वराहाभ्याम् durvarāhābhyām
दुर्वराहैः durvarāhaiḥ
Dative दुर्वराहाय durvarāhāya
दुर्वराहाभ्याम् durvarāhābhyām
दुर्वराहेभ्यः durvarāhebhyaḥ
Ablative दुर्वराहात् durvarāhāt
दुर्वराहाभ्याम् durvarāhābhyām
दुर्वराहेभ्यः durvarāhebhyaḥ
Genitive दुर्वराहस्य durvarāhasya
दुर्वराहयोः durvarāhayoḥ
दुर्वराहाणाम् durvarāhāṇām
Locative दुर्वराहे durvarāhe
दुर्वराहयोः durvarāhayoḥ
दुर्वराहेषु durvarāheṣu