Sanskrit tools

Sanskrit declension


Declension of दुर्वाच् durvāc, n.

Reference(s): Müller p. 67, §158 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative दुर्वाक् durvāk
दुर्वाची durvācī
दुर्वाञ्चि durvāñci
Vocative दुर्वाक् durvāk
दुर्वाची durvācī
दुर्वाञ्चि durvāñci
Accusative दुर्वाक् durvāk
दुर्वाची durvācī
दुर्वाञ्चि durvāñci
Instrumental दुर्वाचा durvācā
दुर्वाग्भ्याम् durvāgbhyām
दुर्वाग्भिः durvāgbhiḥ
Dative दुर्वाचे durvāce
दुर्वाग्भ्याम् durvāgbhyām
दुर्वाग्भ्यः durvāgbhyaḥ
Ablative दुर्वाचः durvācaḥ
दुर्वाग्भ्याम् durvāgbhyām
दुर्वाग्भ्यः durvāgbhyaḥ
Genitive दुर्वाचः durvācaḥ
दुर्वाचोः durvācoḥ
दुर्वाचाम् durvācām
Locative दुर्वाचि durvāci
दुर्वाचोः durvācoḥ
दुर्वाक्षु durvākṣu