| Singular | Dual | Plural |
Nominative |
दुर्वाग्भावः
durvāgbhāvaḥ
|
दुर्वाग्भावौ
durvāgbhāvau
|
दुर्वाग्भावाः
durvāgbhāvāḥ
|
Vocative |
दुर्वाग्भाव
durvāgbhāva
|
दुर्वाग्भावौ
durvāgbhāvau
|
दुर्वाग्भावाः
durvāgbhāvāḥ
|
Accusative |
दुर्वाग्भावम्
durvāgbhāvam
|
दुर्वाग्भावौ
durvāgbhāvau
|
दुर्वाग्भावान्
durvāgbhāvān
|
Instrumental |
दुर्वाग्भावेण
durvāgbhāveṇa
|
दुर्वाग्भावाभ्याम्
durvāgbhāvābhyām
|
दुर्वाग्भावैः
durvāgbhāvaiḥ
|
Dative |
दुर्वाग्भावाय
durvāgbhāvāya
|
दुर्वाग्भावाभ्याम्
durvāgbhāvābhyām
|
दुर्वाग्भावेभ्यः
durvāgbhāvebhyaḥ
|
Ablative |
दुर्वाग्भावात्
durvāgbhāvāt
|
दुर्वाग्भावाभ्याम्
durvāgbhāvābhyām
|
दुर्वाग्भावेभ्यः
durvāgbhāvebhyaḥ
|
Genitive |
दुर्वाग्भावस्य
durvāgbhāvasya
|
दुर्वाग्भावयोः
durvāgbhāvayoḥ
|
दुर्वाग्भावाणाम्
durvāgbhāvāṇām
|
Locative |
दुर्वाग्भावे
durvāgbhāve
|
दुर्वाग्भावयोः
durvāgbhāvayoḥ
|
दुर्वाग्भावेषु
durvāgbhāveṣu
|