Sanskrit tools

Sanskrit declension


Declension of दुर्वाग्भाव durvāgbhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वाग्भावः durvāgbhāvaḥ
दुर्वाग्भावौ durvāgbhāvau
दुर्वाग्भावाः durvāgbhāvāḥ
Vocative दुर्वाग्भाव durvāgbhāva
दुर्वाग्भावौ durvāgbhāvau
दुर्वाग्भावाः durvāgbhāvāḥ
Accusative दुर्वाग्भावम् durvāgbhāvam
दुर्वाग्भावौ durvāgbhāvau
दुर्वाग्भावान् durvāgbhāvān
Instrumental दुर्वाग्भावेण durvāgbhāveṇa
दुर्वाग्भावाभ्याम् durvāgbhāvābhyām
दुर्वाग्भावैः durvāgbhāvaiḥ
Dative दुर्वाग्भावाय durvāgbhāvāya
दुर्वाग्भावाभ्याम् durvāgbhāvābhyām
दुर्वाग्भावेभ्यः durvāgbhāvebhyaḥ
Ablative दुर्वाग्भावात् durvāgbhāvāt
दुर्वाग्भावाभ्याम् durvāgbhāvābhyām
दुर्वाग्भावेभ्यः durvāgbhāvebhyaḥ
Genitive दुर्वाग्भावस्य durvāgbhāvasya
दुर्वाग्भावयोः durvāgbhāvayoḥ
दुर्वाग्भावाणाम् durvāgbhāvāṇām
Locative दुर्वाग्भावे durvāgbhāve
दुर्वाग्भावयोः durvāgbhāvayoḥ
दुर्वाग्भावेषु durvāgbhāveṣu