Sanskrit tools

Sanskrit declension


Declension of दुर्वाच्य durvācya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वाच्यम् durvācyam
दुर्वाच्ये durvācye
दुर्वाच्यानि durvācyāni
Vocative दुर्वाच्य durvācya
दुर्वाच्ये durvācye
दुर्वाच्यानि durvācyāni
Accusative दुर्वाच्यम् durvācyam
दुर्वाच्ये durvācye
दुर्वाच्यानि durvācyāni
Instrumental दुर्वाच्येन durvācyena
दुर्वाच्याभ्याम् durvācyābhyām
दुर्वाच्यैः durvācyaiḥ
Dative दुर्वाच्याय durvācyāya
दुर्वाच्याभ्याम् durvācyābhyām
दुर्वाच्येभ्यः durvācyebhyaḥ
Ablative दुर्वाच्यात् durvācyāt
दुर्वाच्याभ्याम् durvācyābhyām
दुर्वाच्येभ्यः durvācyebhyaḥ
Genitive दुर्वाच्यस्य durvācyasya
दुर्वाच्ययोः durvācyayoḥ
दुर्वाच्यानाम् durvācyānām
Locative दुर्वाच्ये durvācye
दुर्वाच्ययोः durvācyayoḥ
दुर्वाच्येषु durvācyeṣu