Sanskrit tools

Sanskrit declension


Declension of दुर्वात durvāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वातः durvātaḥ
दुर्वातौ durvātau
दुर्वाताः durvātāḥ
Vocative दुर्वात durvāta
दुर्वातौ durvātau
दुर्वाताः durvātāḥ
Accusative दुर्वातम् durvātam
दुर्वातौ durvātau
दुर्वातान् durvātān
Instrumental दुर्वातेन durvātena
दुर्वाताभ्याम् durvātābhyām
दुर्वातैः durvātaiḥ
Dative दुर्वाताय durvātāya
दुर्वाताभ्याम् durvātābhyām
दुर्वातेभ्यः durvātebhyaḥ
Ablative दुर्वातात् durvātāt
दुर्वाताभ्याम् durvātābhyām
दुर्वातेभ्यः durvātebhyaḥ
Genitive दुर्वातस्य durvātasya
दुर्वातयोः durvātayoḥ
दुर्वातानाम् durvātānām
Locative दुर्वाते durvāte
दुर्वातयोः durvātayoḥ
दुर्वातेषु durvāteṣu