Sanskrit tools

Sanskrit declension


Declension of दुर्वाद durvāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वादः durvādaḥ
दुर्वादौ durvādau
दुर्वादाः durvādāḥ
Vocative दुर्वाद durvāda
दुर्वादौ durvādau
दुर्वादाः durvādāḥ
Accusative दुर्वादम् durvādam
दुर्वादौ durvādau
दुर्वादान् durvādān
Instrumental दुर्वादेन durvādena
दुर्वादाभ्याम् durvādābhyām
दुर्वादैः durvādaiḥ
Dative दुर्वादाय durvādāya
दुर्वादाभ्याम् durvādābhyām
दुर्वादेभ्यः durvādebhyaḥ
Ablative दुर्वादात् durvādāt
दुर्वादाभ्याम् durvādābhyām
दुर्वादेभ्यः durvādebhyaḥ
Genitive दुर्वादस्य durvādasya
दुर्वादयोः durvādayoḥ
दुर्वादानाम् durvādānām
Locative दुर्वादे durvāde
दुर्वादयोः durvādayoḥ
दुर्वादेषु durvādeṣu