Singular | Dual | Plural | |
Nominative |
दुर्वादा
durvādā |
दुर्वादे
durvāde |
दुर्वादाः
durvādāḥ |
Vocative |
दुर्वादे
durvāde |
दुर्वादे
durvāde |
दुर्वादाः
durvādāḥ |
Accusative |
दुर्वादाम्
durvādām |
दुर्वादे
durvāde |
दुर्वादाः
durvādāḥ |
Instrumental |
दुर्वादया
durvādayā |
दुर्वादाभ्याम्
durvādābhyām |
दुर्वादाभिः
durvādābhiḥ |
Dative |
दुर्वादायै
durvādāyai |
दुर्वादाभ्याम्
durvādābhyām |
दुर्वादाभ्यः
durvādābhyaḥ |
Ablative |
दुर्वादायाः
durvādāyāḥ |
दुर्वादाभ्याम्
durvādābhyām |
दुर्वादाभ्यः
durvādābhyaḥ |
Genitive |
दुर्वादायाः
durvādāyāḥ |
दुर्वादयोः
durvādayoḥ |
दुर्वादानाम्
durvādānām |
Locative |
दुर्वादायाम्
durvādāyām |
दुर्वादयोः
durvādayoḥ |
दुर्वादासु
durvādāsu |