Sanskrit tools

Sanskrit declension


Declension of दुर्वादा durvādā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वादा durvādā
दुर्वादे durvāde
दुर्वादाः durvādāḥ
Vocative दुर्वादे durvāde
दुर्वादे durvāde
दुर्वादाः durvādāḥ
Accusative दुर्वादाम् durvādām
दुर्वादे durvāde
दुर्वादाः durvādāḥ
Instrumental दुर्वादया durvādayā
दुर्वादाभ्याम् durvādābhyām
दुर्वादाभिः durvādābhiḥ
Dative दुर्वादायै durvādāyai
दुर्वादाभ्याम् durvādābhyām
दुर्वादाभ्यः durvādābhyaḥ
Ablative दुर्वादायाः durvādāyāḥ
दुर्वादाभ्याम् durvādābhyām
दुर्वादाभ्यः durvādābhyaḥ
Genitive दुर्वादायाः durvādāyāḥ
दुर्वादयोः durvādayoḥ
दुर्वादानाम् durvādānām
Locative दुर्वादायाम् durvādāyām
दुर्वादयोः durvādayoḥ
दुर्वादासु durvādāsu