Sanskrit tools

Sanskrit declension


Declension of दुर्वान्त durvānta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वान्तम् durvāntam
दुर्वान्ते durvānte
दुर्वान्तानि durvāntāni
Vocative दुर्वान्त durvānta
दुर्वान्ते durvānte
दुर्वान्तानि durvāntāni
Accusative दुर्वान्तम् durvāntam
दुर्वान्ते durvānte
दुर्वान्तानि durvāntāni
Instrumental दुर्वान्तेन durvāntena
दुर्वान्ताभ्याम् durvāntābhyām
दुर्वान्तैः durvāntaiḥ
Dative दुर्वान्ताय durvāntāya
दुर्वान्ताभ्याम् durvāntābhyām
दुर्वान्तेभ्यः durvāntebhyaḥ
Ablative दुर्वान्तात् durvāntāt
दुर्वान्ताभ्याम् durvāntābhyām
दुर्वान्तेभ्यः durvāntebhyaḥ
Genitive दुर्वान्तस्य durvāntasya
दुर्वान्तयोः durvāntayoḥ
दुर्वान्तानाम् durvāntānām
Locative दुर्वान्ते durvānte
दुर्वान्तयोः durvāntayoḥ
दुर्वान्तेषु durvānteṣu