Sanskrit tools

Sanskrit declension


Declension of दुर्वारणीया durvāraṇīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वारणीया durvāraṇīyā
दुर्वारणीये durvāraṇīye
दुर्वारणीयाः durvāraṇīyāḥ
Vocative दुर्वारणीये durvāraṇīye
दुर्वारणीये durvāraṇīye
दुर्वारणीयाः durvāraṇīyāḥ
Accusative दुर्वारणीयाम् durvāraṇīyām
दुर्वारणीये durvāraṇīye
दुर्वारणीयाः durvāraṇīyāḥ
Instrumental दुर्वारणीयया durvāraṇīyayā
दुर्वारणीयाभ्याम् durvāraṇīyābhyām
दुर्वारणीयाभिः durvāraṇīyābhiḥ
Dative दुर्वारणीयायै durvāraṇīyāyai
दुर्वारणीयाभ्याम् durvāraṇīyābhyām
दुर्वारणीयाभ्यः durvāraṇīyābhyaḥ
Ablative दुर्वारणीयायाः durvāraṇīyāyāḥ
दुर्वारणीयाभ्याम् durvāraṇīyābhyām
दुर्वारणीयाभ्यः durvāraṇīyābhyaḥ
Genitive दुर्वारणीयायाः durvāraṇīyāyāḥ
दुर्वारणीययोः durvāraṇīyayoḥ
दुर्वारणीयानाम् durvāraṇīyānām
Locative दुर्वारणीयायाम् durvāraṇīyāyām
दुर्वारणीययोः durvāraṇīyayoḥ
दुर्वारणीयासु durvāraṇīyāsu