Sanskrit tools

Sanskrit declension


Declension of दुर्वाल durvāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वालः durvālaḥ
दुर्वालौ durvālau
दुर्वालाः durvālāḥ
Vocative दुर्वाल durvāla
दुर्वालौ durvālau
दुर्वालाः durvālāḥ
Accusative दुर्वालम् durvālam
दुर्वालौ durvālau
दुर्वालान् durvālān
Instrumental दुर्वालेन durvālena
दुर्वालाभ्याम् durvālābhyām
दुर्वालैः durvālaiḥ
Dative दुर्वालाय durvālāya
दुर्वालाभ्याम् durvālābhyām
दुर्वालेभ्यः durvālebhyaḥ
Ablative दुर्वालात् durvālāt
दुर्वालाभ्याम् durvālābhyām
दुर्वालेभ्यः durvālebhyaḥ
Genitive दुर्वालस्य durvālasya
दुर्वालयोः durvālayoḥ
दुर्वालानाम् durvālānām
Locative दुर्वाले durvāle
दुर्वालयोः durvālayoḥ
दुर्वालेषु durvāleṣu