Sanskrit tools

Sanskrit declension


Declension of दुर्वास durvāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वासः durvāsaḥ
दुर्वासौ durvāsau
दुर्वासाः durvāsāḥ
Vocative दुर्वास durvāsa
दुर्वासौ durvāsau
दुर्वासाः durvāsāḥ
Accusative दुर्वासम् durvāsam
दुर्वासौ durvāsau
दुर्वासान् durvāsān
Instrumental दुर्वासेन durvāsena
दुर्वासाभ्याम् durvāsābhyām
दुर्वासैः durvāsaiḥ
Dative दुर्वासाय durvāsāya
दुर्वासाभ्याम् durvāsābhyām
दुर्वासेभ्यः durvāsebhyaḥ
Ablative दुर्वासात् durvāsāt
दुर्वासाभ्याम् durvāsābhyām
दुर्वासेभ्यः durvāsebhyaḥ
Genitive दुर्वासस्य durvāsasya
दुर्वासयोः durvāsayoḥ
दुर्वासानाम् durvāsānām
Locative दुर्वासे durvāse
दुर्वासयोः durvāsayoḥ
दुर्वासेषु durvāseṣu