Sanskrit tools

Sanskrit declension


Declension of दुर्वासेश्वर durvāseśvara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्वासेश्वरम् durvāseśvaram
दुर्वासेश्वरे durvāseśvare
दुर्वासेश्वराणि durvāseśvarāṇi
Vocative दुर्वासेश्वर durvāseśvara
दुर्वासेश्वरे durvāseśvare
दुर्वासेश्वराणि durvāseśvarāṇi
Accusative दुर्वासेश्वरम् durvāseśvaram
दुर्वासेश्वरे durvāseśvare
दुर्वासेश्वराणि durvāseśvarāṇi
Instrumental दुर्वासेश्वरेण durvāseśvareṇa
दुर्वासेश्वराभ्याम् durvāseśvarābhyām
दुर्वासेश्वरैः durvāseśvaraiḥ
Dative दुर्वासेश्वराय durvāseśvarāya
दुर्वासेश्वराभ्याम् durvāseśvarābhyām
दुर्वासेश्वरेभ्यः durvāseśvarebhyaḥ
Ablative दुर्वासेश्वरात् durvāseśvarāt
दुर्वासेश्वराभ्याम् durvāseśvarābhyām
दुर्वासेश्वरेभ्यः durvāseśvarebhyaḥ
Genitive दुर्वासेश्वरस्य durvāseśvarasya
दुर्वासेश्वरयोः durvāseśvarayoḥ
दुर्वासेश्वराणाम् durvāseśvarāṇām
Locative दुर्वासेश्वरे durvāseśvare
दुर्वासेश्वरयोः durvāseśvarayoḥ
दुर्वासेश्वरेषु durvāseśvareṣu