Sanskrit tools

Sanskrit declension


Declension of दुर्वासोपनिषद् durvāsopaniṣad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative दुर्वासोपनिषत् durvāsopaniṣat
दुर्वासोपनिषदौ durvāsopaniṣadau
दुर्वासोपनिषदः durvāsopaniṣadaḥ
Vocative दुर्वासोपनिषत् durvāsopaniṣat
दुर्वासोपनिषदौ durvāsopaniṣadau
दुर्वासोपनिषदः durvāsopaniṣadaḥ
Accusative दुर्वासोपनिषदम् durvāsopaniṣadam
दुर्वासोपनिषदौ durvāsopaniṣadau
दुर्वासोपनिषदः durvāsopaniṣadaḥ
Instrumental दुर्वासोपनिषदा durvāsopaniṣadā
दुर्वासोपनिषद्भ्याम् durvāsopaniṣadbhyām
दुर्वासोपनिषद्भिः durvāsopaniṣadbhiḥ
Dative दुर्वासोपनिषदे durvāsopaniṣade
दुर्वासोपनिषद्भ्याम् durvāsopaniṣadbhyām
दुर्वासोपनिषद्भ्यः durvāsopaniṣadbhyaḥ
Ablative दुर्वासोपनिषदः durvāsopaniṣadaḥ
दुर्वासोपनिषद्भ्याम् durvāsopaniṣadbhyām
दुर्वासोपनिषद्भ्यः durvāsopaniṣadbhyaḥ
Genitive दुर्वासोपनिषदः durvāsopaniṣadaḥ
दुर्वासोपनिषदोः durvāsopaniṣadoḥ
दुर्वासोपनिषदाम् durvāsopaniṣadām
Locative दुर्वासोपनिषदि durvāsopaniṣadi
दुर्वासोपनिषदोः durvāsopaniṣadoḥ
दुर्वासोपनिषत्सु durvāsopaniṣatsu