Singular | Dual | Plural | |
Nominative |
अखर्वा
akharvā |
अखर्वे
akharve |
अखर्वाः
akharvāḥ |
Vocative |
अखर्वे
akharve |
अखर्वे
akharve |
अखर्वाः
akharvāḥ |
Accusative |
अखर्वाम्
akharvām |
अखर्वे
akharve |
अखर्वाः
akharvāḥ |
Instrumental |
अखर्वया
akharvayā |
अखर्वाभ्याम्
akharvābhyām |
अखर्वाभिः
akharvābhiḥ |
Dative |
अखर्वायै
akharvāyai |
अखर्वाभ्याम्
akharvābhyām |
अखर्वाभ्यः
akharvābhyaḥ |
Ablative |
अखर्वायाः
akharvāyāḥ |
अखर्वाभ्याम्
akharvābhyām |
अखर्वाभ्यः
akharvābhyaḥ |
Genitive |
अखर्वायाः
akharvāyāḥ |
अखर्वयोः
akharvayoḥ |
अखर्वाणाम्
akharvāṇām |
Locative |
अखर्वायाम्
akharvāyām |
अखर्वयोः
akharvayoḥ |
अखर्वासु
akharvāsu |