Singular | Dual | Plural | |
Nominative |
अखर्व
akharva |
अखर्वणी
akharvaṇī |
अखर्वाणि
akharvāṇi |
Vocative |
अखर्व
akharva अखर्वन् akharvan |
अखर्वणी
akharvaṇī |
अखर्वाणि
akharvāṇi |
Accusative |
अखर्व
akharva |
अखर्वणी
akharvaṇī |
अखर्वाणि
akharvāṇi |
Instrumental |
अखर्वणा
akharvaṇā |
अखर्वभ्याम्
akharvabhyām |
अखर्वभिः
akharvabhiḥ |
Dative |
अखर्वणे
akharvaṇe |
अखर्वभ्याम्
akharvabhyām |
अखर्वभ्यः
akharvabhyaḥ |
Ablative |
अखर्वणः
akharvaṇaḥ |
अखर्वभ्याम्
akharvabhyām |
अखर्वभ्यः
akharvabhyaḥ |
Genitive |
अखर्वणः
akharvaṇaḥ |
अखर्वणोः
akharvaṇoḥ |
अखर्वणाम्
akharvaṇām |
Locative |
अखर्वणि
akharvaṇi अखरनि akharani |
अखर्वणोः
akharvaṇoḥ |
अखर्वसु
akharvasu |