Singular | Dual | Plural | |
Nominative |
अखाता
akhātā |
अखाते
akhāte |
अखाताः
akhātāḥ |
Vocative |
अखाते
akhāte |
अखाते
akhāte |
अखाताः
akhātāḥ |
Accusative |
अखाताम्
akhātām |
अखाते
akhāte |
अखाताः
akhātāḥ |
Instrumental |
अखातया
akhātayā |
अखाताभ्याम्
akhātābhyām |
अखाताभिः
akhātābhiḥ |
Dative |
अखातायै
akhātāyai |
अखाताभ्याम्
akhātābhyām |
अखाताभ्यः
akhātābhyaḥ |
Ablative |
अखातायाः
akhātāyāḥ |
अखाताभ्याम्
akhātābhyām |
अखाताभ्यः
akhātābhyaḥ |
Genitive |
अखातायाः
akhātāyāḥ |
अखातयोः
akhātayoḥ |
अखातानाम्
akhātānām |
Locative |
अखातायाम्
akhātāyām |
अखातयोः
akhātayoḥ |
अखातासु
akhātāsu |