Sanskrit tools

Sanskrit declension


Declension of दुष्कुह duṣkuha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुष्कुहः duṣkuhaḥ
दुष्कुहौ duṣkuhau
दुष्कुहाः duṣkuhāḥ
Vocative दुष्कुह duṣkuha
दुष्कुहौ duṣkuhau
दुष्कुहाः duṣkuhāḥ
Accusative दुष्कुहम् duṣkuham
दुष्कुहौ duṣkuhau
दुष्कुहान् duṣkuhān
Instrumental दुष्कुहेण duṣkuheṇa
दुष्कुहाभ्याम् duṣkuhābhyām
दुष्कुहैः duṣkuhaiḥ
Dative दुष्कुहाय duṣkuhāya
दुष्कुहाभ्याम् duṣkuhābhyām
दुष्कुहेभ्यः duṣkuhebhyaḥ
Ablative दुष्कुहात् duṣkuhāt
दुष्कुहाभ्याम् duṣkuhābhyām
दुष्कुहेभ्यः duṣkuhebhyaḥ
Genitive दुष्कुहस्य duṣkuhasya
दुष्कुहयोः duṣkuhayoḥ
दुष्कुहाणाम् duṣkuhāṇām
Locative दुष्कुहे duṣkuhe
दुष्कुहयोः duṣkuhayoḥ
दुष्कुहेषु duṣkuheṣu