| Singular | Dual | Plural |
Nominative |
दुष्प्रतीतिकरः
duṣpratītikaraḥ
|
दुष्प्रतीतिकरौ
duṣpratītikarau
|
दुष्प्रतीतिकराः
duṣpratītikarāḥ
|
Vocative |
दुष्प्रतीतिकर
duṣpratītikara
|
दुष्प्रतीतिकरौ
duṣpratītikarau
|
दुष्प्रतीतिकराः
duṣpratītikarāḥ
|
Accusative |
दुष्प्रतीतिकरम्
duṣpratītikaram
|
दुष्प्रतीतिकरौ
duṣpratītikarau
|
दुष्प्रतीतिकरान्
duṣpratītikarān
|
Instrumental |
दुष्प्रतीतिकरेण
duṣpratītikareṇa
|
दुष्प्रतीतिकराभ्याम्
duṣpratītikarābhyām
|
दुष्प्रतीतिकरैः
duṣpratītikaraiḥ
|
Dative |
दुष्प्रतीतिकराय
duṣpratītikarāya
|
दुष्प्रतीतिकराभ्याम्
duṣpratītikarābhyām
|
दुष्प्रतीतिकरेभ्यः
duṣpratītikarebhyaḥ
|
Ablative |
दुष्प्रतीतिकरात्
duṣpratītikarāt
|
दुष्प्रतीतिकराभ्याम्
duṣpratītikarābhyām
|
दुष्प्रतीतिकरेभ्यः
duṣpratītikarebhyaḥ
|
Genitive |
दुष्प्रतीतिकरस्य
duṣpratītikarasya
|
दुष्प्रतीतिकरयोः
duṣpratītikarayoḥ
|
दुष्प्रतीतिकराणाम्
duṣpratītikarāṇām
|
Locative |
दुष्प्रतीतिकरे
duṣpratītikare
|
दुष्प्रतीतिकरयोः
duṣpratītikarayoḥ
|
दुष्प्रतीतिकरेषु
duṣpratītikareṣu
|