Sanskrit tools

Sanskrit declension


Declension of दूरूप dūrūpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दूरूपम् dūrūpam
दूरूपे dūrūpe
दूरूपाणि dūrūpāṇi
Vocative दूरूप dūrūpa
दूरूपे dūrūpe
दूरूपाणि dūrūpāṇi
Accusative दूरूपम् dūrūpam
दूरूपे dūrūpe
दूरूपाणि dūrūpāṇi
Instrumental दूरूपेण dūrūpeṇa
दूरूपाभ्याम् dūrūpābhyām
दूरूपैः dūrūpaiḥ
Dative दूरूपाय dūrūpāya
दूरूपाभ्याम् dūrūpābhyām
दूरूपेभ्यः dūrūpebhyaḥ
Ablative दूरूपात् dūrūpāt
दूरूपाभ्याम् dūrūpābhyām
दूरूपेभ्यः dūrūpebhyaḥ
Genitive दूरूपस्य dūrūpasya
दूरूपयोः dūrūpayoḥ
दूरूपाणाम् dūrūpāṇām
Locative दूरूपे dūrūpe
दूरूपयोः dūrūpayoḥ
दूरूपेषु dūrūpeṣu