Singular | Dual | Plural | |
Nominative |
अखिद्रयामा
akhidrayāmā |
अखिद्रयामाणौ
akhidrayāmāṇau |
अखिद्रयामाणः
akhidrayāmāṇaḥ |
Vocative |
अखिद्रयामन्
akhidrayāman |
अखिद्रयामाणौ
akhidrayāmāṇau |
अखिद्रयामाणः
akhidrayāmāṇaḥ |
Accusative |
अखिद्रयामाणम्
akhidrayāmāṇam |
अखिद्रयामाणौ
akhidrayāmāṇau |
अखिद्रयाम्णः
akhidrayāmṇaḥ |
Instrumental |
अखिद्रयाम्णा
akhidrayāmṇā |
अखिद्रयामभ्याम्
akhidrayāmabhyām |
अखिद्रयामभिः
akhidrayāmabhiḥ |
Dative |
अखिद्रयाम्णे
akhidrayāmṇe |
अखिद्रयामभ्याम्
akhidrayāmabhyām |
अखिद्रयामभ्यः
akhidrayāmabhyaḥ |
Ablative |
अखिद्रयाम्णः
akhidrayāmṇaḥ |
अखिद्रयामभ्याम्
akhidrayāmabhyām |
अखिद्रयामभ्यः
akhidrayāmabhyaḥ |
Genitive |
अखिद्रयाम्णः
akhidrayāmṇaḥ |
अखिद्रयाम्णोः
akhidrayāmṇoḥ |
अखिद्रयाम्णाम्
akhidrayāmṇām |
Locative |
अखिद्रयाम्णि
akhidrayāmṇi अखिद्रयामणि akhidrayāmaṇi |
अखिद्रयाम्णोः
akhidrayāmṇoḥ |
अखिद्रयामसु
akhidrayāmasu |